Declension table of ?dhvaṇtavatī

Deva

FeminineSingularDualPlural
Nominativedhvaṇtavatī dhvaṇtavatyau dhvaṇtavatyaḥ
Vocativedhvaṇtavati dhvaṇtavatyau dhvaṇtavatyaḥ
Accusativedhvaṇtavatīm dhvaṇtavatyau dhvaṇtavatīḥ
Instrumentaldhvaṇtavatyā dhvaṇtavatībhyām dhvaṇtavatībhiḥ
Dativedhvaṇtavatyai dhvaṇtavatībhyām dhvaṇtavatībhyaḥ
Ablativedhvaṇtavatyāḥ dhvaṇtavatībhyām dhvaṇtavatībhyaḥ
Genitivedhvaṇtavatyāḥ dhvaṇtavatyoḥ dhvaṇtavatīnām
Locativedhvaṇtavatyām dhvaṇtavatyoḥ dhvaṇtavatīṣu

Compound dhvaṇtavati - dhvaṇtavatī -

Adverb -dhvaṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria