Declension table of ?dhvaṇat

Deva

MasculineSingularDualPlural
Nominativedhvaṇan dhvaṇantau dhvaṇantaḥ
Vocativedhvaṇan dhvaṇantau dhvaṇantaḥ
Accusativedhvaṇantam dhvaṇantau dhvaṇataḥ
Instrumentaldhvaṇatā dhvaṇadbhyām dhvaṇadbhiḥ
Dativedhvaṇate dhvaṇadbhyām dhvaṇadbhyaḥ
Ablativedhvaṇataḥ dhvaṇadbhyām dhvaṇadbhyaḥ
Genitivedhvaṇataḥ dhvaṇatoḥ dhvaṇatām
Locativedhvaṇati dhvaṇatoḥ dhvaṇatsu

Compound dhvaṇat -

Adverb -dhvaṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria