Declension table of ?dhvaṇiṣyat

Deva

NeuterSingularDualPlural
Nominativedhvaṇiṣyat dhvaṇiṣyantī dhvaṇiṣyatī dhvaṇiṣyanti
Vocativedhvaṇiṣyat dhvaṇiṣyantī dhvaṇiṣyatī dhvaṇiṣyanti
Accusativedhvaṇiṣyat dhvaṇiṣyantī dhvaṇiṣyatī dhvaṇiṣyanti
Instrumentaldhvaṇiṣyatā dhvaṇiṣyadbhyām dhvaṇiṣyadbhiḥ
Dativedhvaṇiṣyate dhvaṇiṣyadbhyām dhvaṇiṣyadbhyaḥ
Ablativedhvaṇiṣyataḥ dhvaṇiṣyadbhyām dhvaṇiṣyadbhyaḥ
Genitivedhvaṇiṣyataḥ dhvaṇiṣyatoḥ dhvaṇiṣyatām
Locativedhvaṇiṣyati dhvaṇiṣyatoḥ dhvaṇiṣyatsu

Adverb -dhvaṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria