Declension table of ?dhvaṇyamāna

Deva

NeuterSingularDualPlural
Nominativedhvaṇyamānam dhvaṇyamāne dhvaṇyamānāni
Vocativedhvaṇyamāna dhvaṇyamāne dhvaṇyamānāni
Accusativedhvaṇyamānam dhvaṇyamāne dhvaṇyamānāni
Instrumentaldhvaṇyamānena dhvaṇyamānābhyām dhvaṇyamānaiḥ
Dativedhvaṇyamānāya dhvaṇyamānābhyām dhvaṇyamānebhyaḥ
Ablativedhvaṇyamānāt dhvaṇyamānābhyām dhvaṇyamānebhyaḥ
Genitivedhvaṇyamānasya dhvaṇyamānayoḥ dhvaṇyamānānām
Locativedhvaṇyamāne dhvaṇyamānayoḥ dhvaṇyamāneṣu

Compound dhvaṇyamāna -

Adverb -dhvaṇyamānam -dhvaṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria