Conjugation tables of ?dadh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdadhāmi dadhāvaḥ dadhāmaḥ
Seconddadhasi dadhathaḥ dadhatha
Thirddadhati dadhataḥ dadhanti


MiddleSingularDualPlural
Firstdadhe dadhāvahe dadhāmahe
Seconddadhase dadhethe dadhadhve
Thirddadhate dadhete dadhante


PassiveSingularDualPlural
Firstdadhye dadhyāvahe dadhyāmahe
Seconddadhyase dadhyethe dadhyadhve
Thirddadhyate dadhyete dadhyante


Imperfect

ActiveSingularDualPlural
Firstadadham adadhāva adadhāma
Secondadadhaḥ adadhatam adadhata
Thirdadadhat adadhatām adadhan


MiddleSingularDualPlural
Firstadadhe adadhāvahi adadhāmahi
Secondadadhathāḥ adadhethām adadhadhvam
Thirdadadhata adadhetām adadhanta


PassiveSingularDualPlural
Firstadadhye adadhyāvahi adadhyāmahi
Secondadadhyathāḥ adadhyethām adadhyadhvam
Thirdadadhyata adadhyetām adadhyanta


Optative

ActiveSingularDualPlural
Firstdadheyam dadheva dadhema
Seconddadheḥ dadhetam dadheta
Thirddadhet dadhetām dadheyuḥ


MiddleSingularDualPlural
Firstdadheya dadhevahi dadhemahi
Seconddadhethāḥ dadheyāthām dadhedhvam
Thirddadheta dadheyātām dadheran


PassiveSingularDualPlural
Firstdadhyeya dadhyevahi dadhyemahi
Seconddadhyethāḥ dadhyeyāthām dadhyedhvam
Thirddadhyeta dadhyeyātām dadhyeran


Imperative

ActiveSingularDualPlural
Firstdadhāni dadhāva dadhāma
Seconddadha dadhatam dadhata
Thirddadhatu dadhatām dadhantu


MiddleSingularDualPlural
Firstdadhai dadhāvahai dadhāmahai
Seconddadhasva dadhethām dadhadhvam
Thirddadhatām dadhetām dadhantām


PassiveSingularDualPlural
Firstdadhyai dadhyāvahai dadhyāmahai
Seconddadhyasva dadhyethām dadhyadhvam
Thirddadhyatām dadhyetām dadhyantām


Future

ActiveSingularDualPlural
Firstdadhiṣyāmi dadhiṣyāvaḥ dadhiṣyāmaḥ
Seconddadhiṣyasi dadhiṣyathaḥ dadhiṣyatha
Thirddadhiṣyati dadhiṣyataḥ dadhiṣyanti


MiddleSingularDualPlural
Firstdadhiṣye dadhiṣyāvahe dadhiṣyāmahe
Seconddadhiṣyase dadhiṣyethe dadhiṣyadhve
Thirddadhiṣyate dadhiṣyete dadhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdadhitāsmi dadhitāsvaḥ dadhitāsmaḥ
Seconddadhitāsi dadhitāsthaḥ dadhitāstha
Thirddadhitā dadhitārau dadhitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadādha dadadha dedhiva dedhima
Seconddedhitha dadaddha dedhathuḥ dedha
Thirddadādha dedhatuḥ dedhuḥ


MiddleSingularDualPlural
Firstdedhe dedhivahe dedhimahe
Seconddedhiṣe dedhāthe dedhidhve
Thirddedhe dedhāte dedhire


Benedictive

ActiveSingularDualPlural
Firstdadhyāsam dadhyāsva dadhyāsma
Seconddadhyāḥ dadhyāstam dadhyāsta
Thirddadhyāt dadhyāstām dadhyāsuḥ

Participles

Past Passive Participle
daddha m. n. daddhā f.

Past Active Participle
daddhavat m. n. daddhavatī f.

Present Active Participle
dadhat m. n. dadhantī f.

Present Middle Participle
dadhamāna m. n. dadhamānā f.

Present Passive Participle
dadhyamāna m. n. dadhyamānā f.

Future Active Participle
dadhiṣyat m. n. dadhiṣyantī f.

Future Middle Participle
dadhiṣyamāṇa m. n. dadhiṣyamāṇā f.

Future Passive Participle
dadhitavya m. n. dadhitavyā f.

Future Passive Participle
dādhya m. n. dādhyā f.

Future Passive Participle
dadhanīya m. n. dadhanīyā f.

Perfect Active Participle
dedhivas m. n. dedhuṣī f.

Perfect Middle Participle
dedhāna m. n. dedhānā f.

Indeclinable forms

Infinitive
dadhitum

Absolutive
daddhvā

Absolutive
-dadhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria