Declension table of ?dedhivas

Deva

NeuterSingularDualPlural
Nominativededhivat dedhuṣī dedhivāṃsi
Vocativededhivat dedhuṣī dedhivāṃsi
Accusativededhivat dedhuṣī dedhivāṃsi
Instrumentaldedhuṣā dedhivadbhyām dedhivadbhiḥ
Dativededhuṣe dedhivadbhyām dedhivadbhyaḥ
Ablativededhuṣaḥ dedhivadbhyām dedhivadbhyaḥ
Genitivededhuṣaḥ dedhuṣoḥ dedhuṣām
Locativededhuṣi dedhuṣoḥ dedhivatsu

Compound dedhivat -

Adverb -dedhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria