Declension table of ?daddhavat

Deva

NeuterSingularDualPlural
Nominativedaddhavat daddhavantī daddhavatī daddhavanti
Vocativedaddhavat daddhavantī daddhavatī daddhavanti
Accusativedaddhavat daddhavantī daddhavatī daddhavanti
Instrumentaldaddhavatā daddhavadbhyām daddhavadbhiḥ
Dativedaddhavate daddhavadbhyām daddhavadbhyaḥ
Ablativedaddhavataḥ daddhavadbhyām daddhavadbhyaḥ
Genitivedaddhavataḥ daddhavatoḥ daddhavatām
Locativedaddhavati daddhavatoḥ daddhavatsu

Adverb -daddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria