Declension table of ?dadhiṣyat

Deva

NeuterSingularDualPlural
Nominativedadhiṣyat dadhiṣyantī dadhiṣyatī dadhiṣyanti
Vocativedadhiṣyat dadhiṣyantī dadhiṣyatī dadhiṣyanti
Accusativedadhiṣyat dadhiṣyantī dadhiṣyatī dadhiṣyanti
Instrumentaldadhiṣyatā dadhiṣyadbhyām dadhiṣyadbhiḥ
Dativedadhiṣyate dadhiṣyadbhyām dadhiṣyadbhyaḥ
Ablativedadhiṣyataḥ dadhiṣyadbhyām dadhiṣyadbhyaḥ
Genitivedadhiṣyataḥ dadhiṣyatoḥ dadhiṣyatām
Locativedadhiṣyati dadhiṣyatoḥ dadhiṣyatsu

Adverb -dadhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria