Declension table of ?dadhanīya

Deva

NeuterSingularDualPlural
Nominativedadhanīyam dadhanīye dadhanīyāni
Vocativedadhanīya dadhanīye dadhanīyāni
Accusativedadhanīyam dadhanīye dadhanīyāni
Instrumentaldadhanīyena dadhanīyābhyām dadhanīyaiḥ
Dativedadhanīyāya dadhanīyābhyām dadhanīyebhyaḥ
Ablativedadhanīyāt dadhanīyābhyām dadhanīyebhyaḥ
Genitivedadhanīyasya dadhanīyayoḥ dadhanīyānām
Locativedadhanīye dadhanīyayoḥ dadhanīyeṣu

Compound dadhanīya -

Adverb -dadhanīyam -dadhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria