Declension table of ?dadhitavya

Deva

MasculineSingularDualPlural
Nominativedadhitavyaḥ dadhitavyau dadhitavyāḥ
Vocativedadhitavya dadhitavyau dadhitavyāḥ
Accusativedadhitavyam dadhitavyau dadhitavyān
Instrumentaldadhitavyena dadhitavyābhyām dadhitavyaiḥ dadhitavyebhiḥ
Dativedadhitavyāya dadhitavyābhyām dadhitavyebhyaḥ
Ablativedadhitavyāt dadhitavyābhyām dadhitavyebhyaḥ
Genitivedadhitavyasya dadhitavyayoḥ dadhitavyānām
Locativedadhitavye dadhitavyayoḥ dadhitavyeṣu

Compound dadhitavya -

Adverb -dadhitavyam -dadhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria