Declension table of ?dedhāna

Deva

NeuterSingularDualPlural
Nominativededhānam dedhāne dedhānāni
Vocativededhāna dedhāne dedhānāni
Accusativededhānam dedhāne dedhānāni
Instrumentaldedhānena dedhānābhyām dedhānaiḥ
Dativededhānāya dedhānābhyām dedhānebhyaḥ
Ablativededhānāt dedhānābhyām dedhānebhyaḥ
Genitivededhānasya dedhānayoḥ dedhānānām
Locativededhāne dedhānayoḥ dedhāneṣu

Compound dedhāna -

Adverb -dedhānam -dedhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria