Declension table of ?dedhānā

Deva

FeminineSingularDualPlural
Nominativededhānā dedhāne dedhānāḥ
Vocativededhāne dedhāne dedhānāḥ
Accusativededhānām dedhāne dedhānāḥ
Instrumentaldedhānayā dedhānābhyām dedhānābhiḥ
Dativededhānāyai dedhānābhyām dedhānābhyaḥ
Ablativededhānāyāḥ dedhānābhyām dedhānābhyaḥ
Genitivededhānāyāḥ dedhānayoḥ dedhānānām
Locativededhānāyām dedhānayoḥ dedhānāsu

Adverb -dedhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria