Declension table of ?dādhya

Deva

MasculineSingularDualPlural
Nominativedādhyaḥ dādhyau dādhyāḥ
Vocativedādhya dādhyau dādhyāḥ
Accusativedādhyam dādhyau dādhyān
Instrumentaldādhyena dādhyābhyām dādhyaiḥ dādhyebhiḥ
Dativedādhyāya dādhyābhyām dādhyebhyaḥ
Ablativedādhyāt dādhyābhyām dādhyebhyaḥ
Genitivedādhyasya dādhyayoḥ dādhyānām
Locativedādhye dādhyayoḥ dādhyeṣu

Compound dādhya -

Adverb -dādhyam -dādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria