तिङन्तावली ?दध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदधति दधतः दधन्ति
मध्यमदधसि दधथः दधथ
उत्तमदधामि दधावः दधामः


आत्मनेपदेएकद्विबहु
प्रथमदधते दधेते दधन्ते
मध्यमदधसे दधेथे दधध्वे
उत्तमदधे दधावहे दधामहे


कर्मणिएकद्विबहु
प्रथमदध्यते दध्येते दध्यन्ते
मध्यमदध्यसे दध्येथे दध्यध्वे
उत्तमदध्ये दध्यावहे दध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदधत् अदधताम् अदधन्
मध्यमअदधः अदधतम् अदधत
उत्तमअदधम् अदधाव अदधाम


आत्मनेपदेएकद्विबहु
प्रथमअदधत अदधेताम् अदधन्त
मध्यमअदधथाः अदधेथाम् अदधध्वम्
उत्तमअदधे अदधावहि अदधामहि


कर्मणिएकद्विबहु
प्रथमअदध्यत अदध्येताम् अदध्यन्त
मध्यमअदध्यथाः अदध्येथाम् अदध्यध्वम्
उत्तमअदध्ये अदध्यावहि अदध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदधेत् दधेताम् दधेयुः
मध्यमदधेः दधेतम् दधेत
उत्तमदधेयम् दधेव दधेम


आत्मनेपदेएकद्विबहु
प्रथमदधेत दधेयाताम् दधेरन्
मध्यमदधेथाः दधेयाथाम् दधेध्वम्
उत्तमदधेय दधेवहि दधेमहि


कर्मणिएकद्विबहु
प्रथमदध्येत दध्येयाताम् दध्येरन्
मध्यमदध्येथाः दध्येयाथाम् दध्येध्वम्
उत्तमदध्येय दध्येवहि दध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदधतु दधताम् दधन्तु
मध्यमदध दधतम् दधत
उत्तमदधानि दधाव दधाम


आत्मनेपदेएकद्विबहु
प्रथमदधताम् दधेताम् दधन्ताम्
मध्यमदधस्व दधेथाम् दधध्वम्
उत्तमदधै दधावहै दधामहै


कर्मणिएकद्विबहु
प्रथमदध्यताम् दध्येताम् दध्यन्ताम्
मध्यमदध्यस्व दध्येथाम् दध्यध्वम्
उत्तमदध्यै दध्यावहै दध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदधिष्यति दधिष्यतः दधिष्यन्ति
मध्यमदधिष्यसि दधिष्यथः दधिष्यथ
उत्तमदधिष्यामि दधिष्यावः दधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदधिष्यते दधिष्येते दधिष्यन्ते
मध्यमदधिष्यसे दधिष्येथे दधिष्यध्वे
उत्तमदधिष्ये दधिष्यावहे दधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदधिता दधितारौ दधितारः
मध्यमदधितासि दधितास्थः दधितास्थ
उत्तमदधितास्मि दधितास्वः दधितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददाध देधतुः देधुः
मध्यमदेधिथ ददद्ध देधथुः देध
उत्तमददाध ददध देधिव देधिम


आत्मनेपदेएकद्विबहु
प्रथमदेधे देधाते देधिरे
मध्यमदेधिषे देधाथे देधिध्वे
उत्तमदेधे देधिवहे देधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदध्यात् दध्यास्ताम् दध्यासुः
मध्यमदध्याः दध्यास्तम् दध्यास्त
उत्तमदध्यासम् दध्यास्व दध्यास्म

कृदन्त

क्त
दद्ध m. n. दद्धा f.

क्तवतु
दद्धवत् m. n. दद्धवती f.

शतृ
दधत् m. n. दधन्ती f.

शानच्
दधमान m. n. दधमाना f.

शानच् कर्मणि
दध्यमान m. n. दध्यमाना f.

लुडादेश पर
दधिष्यत् m. n. दधिष्यन्ती f.

लुडादेश आत्म
दधिष्यमाण m. n. दधिष्यमाणा f.

तव्य
दधितव्य m. n. दधितव्या f.

यत्
दाध्य m. n. दाध्या f.

अनीयर्
दधनीय m. n. दधनीया f.

लिडादेश पर
देधिवस् m. n. देधुषी f.

लिडादेश आत्म
देधान m. n. देधाना f.

अव्यय

तुमुन्
दधितुम्

क्त्वा
दद्ध्वा

ल्यप्
॰दध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria