Declension table of ?dadhanīya

Deva

MasculineSingularDualPlural
Nominativedadhanīyaḥ dadhanīyau dadhanīyāḥ
Vocativedadhanīya dadhanīyau dadhanīyāḥ
Accusativedadhanīyam dadhanīyau dadhanīyān
Instrumentaldadhanīyena dadhanīyābhyām dadhanīyaiḥ dadhanīyebhiḥ
Dativedadhanīyāya dadhanīyābhyām dadhanīyebhyaḥ
Ablativedadhanīyāt dadhanīyābhyām dadhanīyebhyaḥ
Genitivedadhanīyasya dadhanīyayoḥ dadhanīyānām
Locativedadhanīye dadhanīyayoḥ dadhanīyeṣu

Compound dadhanīya -

Adverb -dadhanīyam -dadhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria