Declension table of ?dedhāna

Deva

MasculineSingularDualPlural
Nominativededhānaḥ dedhānau dedhānāḥ
Vocativededhāna dedhānau dedhānāḥ
Accusativededhānam dedhānau dedhānān
Instrumentaldedhānena dedhānābhyām dedhānaiḥ dedhānebhiḥ
Dativededhānāya dedhānābhyām dedhānebhyaḥ
Ablativededhānāt dedhānābhyām dedhānebhyaḥ
Genitivededhānasya dedhānayoḥ dedhānānām
Locativededhāne dedhānayoḥ dedhāneṣu

Compound dedhāna -

Adverb -dedhānam -dedhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria