Declension table of ?dadhat

Deva

NeuterSingularDualPlural
Nominativedadhat dadhatī dadhanti dadhati
Vocativedadhat dadhatī dadhanti dadhati
Accusativedadhatam dadhatī dadhanti dadhati
Instrumentaldadhatā dadhadbhyām dadhadbhiḥ
Dativedadhate dadhadbhyām dadhadbhyaḥ
Ablativedadhataḥ dadhadbhyām dadhadbhyaḥ
Genitivedadhataḥ dadhatoḥ dadhatām
Locativedadhati dadhatoḥ dadhatsu

Adverb -dadhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria