Declension table of ?dadhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedadhiṣyamāṇaḥ dadhiṣyamāṇau dadhiṣyamāṇāḥ
Vocativedadhiṣyamāṇa dadhiṣyamāṇau dadhiṣyamāṇāḥ
Accusativedadhiṣyamāṇam dadhiṣyamāṇau dadhiṣyamāṇān
Instrumentaldadhiṣyamāṇena dadhiṣyamāṇābhyām dadhiṣyamāṇaiḥ dadhiṣyamāṇebhiḥ
Dativedadhiṣyamāṇāya dadhiṣyamāṇābhyām dadhiṣyamāṇebhyaḥ
Ablativedadhiṣyamāṇāt dadhiṣyamāṇābhyām dadhiṣyamāṇebhyaḥ
Genitivedadhiṣyamāṇasya dadhiṣyamāṇayoḥ dadhiṣyamāṇānām
Locativedadhiṣyamāṇe dadhiṣyamāṇayoḥ dadhiṣyamāṇeṣu

Compound dadhiṣyamāṇa -

Adverb -dadhiṣyamāṇam -dadhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria