Declension table of ?daddhavat

Deva

MasculineSingularDualPlural
Nominativedaddhavān daddhavantau daddhavantaḥ
Vocativedaddhavan daddhavantau daddhavantaḥ
Accusativedaddhavantam daddhavantau daddhavataḥ
Instrumentaldaddhavatā daddhavadbhyām daddhavadbhiḥ
Dativedaddhavate daddhavadbhyām daddhavadbhyaḥ
Ablativedaddhavataḥ daddhavadbhyām daddhavadbhyaḥ
Genitivedaddhavataḥ daddhavatoḥ daddhavatām
Locativedaddhavati daddhavatoḥ daddhavatsu

Compound daddhavat -

Adverb -daddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria