Declension table of ?dadhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedadhiṣyamāṇā dadhiṣyamāṇe dadhiṣyamāṇāḥ
Vocativedadhiṣyamāṇe dadhiṣyamāṇe dadhiṣyamāṇāḥ
Accusativedadhiṣyamāṇām dadhiṣyamāṇe dadhiṣyamāṇāḥ
Instrumentaldadhiṣyamāṇayā dadhiṣyamāṇābhyām dadhiṣyamāṇābhiḥ
Dativedadhiṣyamāṇāyai dadhiṣyamāṇābhyām dadhiṣyamāṇābhyaḥ
Ablativedadhiṣyamāṇāyāḥ dadhiṣyamāṇābhyām dadhiṣyamāṇābhyaḥ
Genitivedadhiṣyamāṇāyāḥ dadhiṣyamāṇayoḥ dadhiṣyamāṇānām
Locativedadhiṣyamāṇāyām dadhiṣyamāṇayoḥ dadhiṣyamāṇāsu

Adverb -dadhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria