Declension table of ?dādhya

Deva

NeuterSingularDualPlural
Nominativedādhyam dādhye dādhyāni
Vocativedādhya dādhye dādhyāni
Accusativedādhyam dādhye dādhyāni
Instrumentaldādhyena dādhyābhyām dādhyaiḥ
Dativedādhyāya dādhyābhyām dādhyebhyaḥ
Ablativedādhyāt dādhyābhyām dādhyebhyaḥ
Genitivedādhyasya dādhyayoḥ dādhyānām
Locativedādhye dādhyayoḥ dādhyeṣu

Compound dādhya -

Adverb -dādhyam -dādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria