Conjugation tables of ?bharv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbharvāmi bharvāvaḥ bharvāmaḥ
Secondbharvasi bharvathaḥ bharvatha
Thirdbharvati bharvataḥ bharvanti


MiddleSingularDualPlural
Firstbharve bharvāvahe bharvāmahe
Secondbharvase bharvethe bharvadhve
Thirdbharvate bharvete bharvante


PassiveSingularDualPlural
Firstbharvye bharvyāvahe bharvyāmahe
Secondbharvyase bharvyethe bharvyadhve
Thirdbharvyate bharvyete bharvyante


Imperfect

ActiveSingularDualPlural
Firstabharvam abharvāva abharvāma
Secondabharvaḥ abharvatam abharvata
Thirdabharvat abharvatām abharvan


MiddleSingularDualPlural
Firstabharve abharvāvahi abharvāmahi
Secondabharvathāḥ abharvethām abharvadhvam
Thirdabharvata abharvetām abharvanta


PassiveSingularDualPlural
Firstabharvye abharvyāvahi abharvyāmahi
Secondabharvyathāḥ abharvyethām abharvyadhvam
Thirdabharvyata abharvyetām abharvyanta


Optative

ActiveSingularDualPlural
Firstbharveyam bharveva bharvema
Secondbharveḥ bharvetam bharveta
Thirdbharvet bharvetām bharveyuḥ


MiddleSingularDualPlural
Firstbharveya bharvevahi bharvemahi
Secondbharvethāḥ bharveyāthām bharvedhvam
Thirdbharveta bharveyātām bharveran


PassiveSingularDualPlural
Firstbharvyeya bharvyevahi bharvyemahi
Secondbharvyethāḥ bharvyeyāthām bharvyedhvam
Thirdbharvyeta bharvyeyātām bharvyeran


Imperative

ActiveSingularDualPlural
Firstbharvāṇi bharvāva bharvāma
Secondbharva bharvatam bharvata
Thirdbharvatu bharvatām bharvantu


MiddleSingularDualPlural
Firstbharvai bharvāvahai bharvāmahai
Secondbharvasva bharvethām bharvadhvam
Thirdbharvatām bharvetām bharvantām


PassiveSingularDualPlural
Firstbharvyai bharvyāvahai bharvyāmahai
Secondbharvyasva bharvyethām bharvyadhvam
Thirdbharvyatām bharvyetām bharvyantām


Future

ActiveSingularDualPlural
Firstbharviṣyāmi bharviṣyāvaḥ bharviṣyāmaḥ
Secondbharviṣyasi bharviṣyathaḥ bharviṣyatha
Thirdbharviṣyati bharviṣyataḥ bharviṣyanti


MiddleSingularDualPlural
Firstbharviṣye bharviṣyāvahe bharviṣyāmahe
Secondbharviṣyase bharviṣyethe bharviṣyadhve
Thirdbharviṣyate bharviṣyete bharviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbharvitāsmi bharvitāsvaḥ bharvitāsmaḥ
Secondbharvitāsi bharvitāsthaḥ bharvitāstha
Thirdbharvitā bharvitārau bharvitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabharva babharviva babharvima
Secondbabharvitha babharvathuḥ babharva
Thirdbabharva babharvatuḥ babharvuḥ


MiddleSingularDualPlural
Firstbabharve babharvivahe babharvimahe
Secondbabharviṣe babharvāthe babharvidhve
Thirdbabharve babharvāte babharvire


Benedictive

ActiveSingularDualPlural
Firstbharvyāsam bharvyāsva bharvyāsma
Secondbharvyāḥ bharvyāstam bharvyāsta
Thirdbharvyāt bharvyāstām bharvyāsuḥ

Participles

Past Passive Participle
bharvita m. n. bharvitā f.

Past Active Participle
bharvitavat m. n. bharvitavatī f.

Present Active Participle
bharvat m. n. bharvantī f.

Present Middle Participle
bharvamāṇa m. n. bharvamāṇā f.

Present Passive Participle
bharvyamāṇa m. n. bharvyamāṇā f.

Future Active Participle
bharviṣyat m. n. bharviṣyantī f.

Future Middle Participle
bharviṣyamāṇa m. n. bharviṣyamāṇā f.

Future Passive Participle
bharvitavya m. n. bharvitavyā f.

Future Passive Participle
bharvya m. n. bharvyā f.

Future Passive Participle
bharvaṇīya m. n. bharvaṇīyā f.

Perfect Active Participle
babharvvas m. n. babharvuṣī f.

Perfect Middle Participle
babharvāṇa m. n. babharvāṇā f.

Indeclinable forms

Infinitive
bharvitum

Absolutive
bharvitvā

Absolutive
-bharvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria