Declension table of ?bharvitā

Deva

FeminineSingularDualPlural
Nominativebharvitā bharvite bharvitāḥ
Vocativebharvite bharvite bharvitāḥ
Accusativebharvitām bharvite bharvitāḥ
Instrumentalbharvitayā bharvitābhyām bharvitābhiḥ
Dativebharvitāyai bharvitābhyām bharvitābhyaḥ
Ablativebharvitāyāḥ bharvitābhyām bharvitābhyaḥ
Genitivebharvitāyāḥ bharvitayoḥ bharvitānām
Locativebharvitāyām bharvitayoḥ bharvitāsu

Adverb -bharvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria