Declension table of ?bharviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharviṣyamāṇā bharviṣyamāṇe bharviṣyamāṇāḥ
Vocativebharviṣyamāṇe bharviṣyamāṇe bharviṣyamāṇāḥ
Accusativebharviṣyamāṇām bharviṣyamāṇe bharviṣyamāṇāḥ
Instrumentalbharviṣyamāṇayā bharviṣyamāṇābhyām bharviṣyamāṇābhiḥ
Dativebharviṣyamāṇāyai bharviṣyamāṇābhyām bharviṣyamāṇābhyaḥ
Ablativebharviṣyamāṇāyāḥ bharviṣyamāṇābhyām bharviṣyamāṇābhyaḥ
Genitivebharviṣyamāṇāyāḥ bharviṣyamāṇayoḥ bharviṣyamāṇānām
Locativebharviṣyamāṇāyām bharviṣyamāṇayoḥ bharviṣyamāṇāsu

Adverb -bharviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria