Declension table of ?bharvyamāṇa

Deva

MasculineSingularDualPlural
Nominativebharvyamāṇaḥ bharvyamāṇau bharvyamāṇāḥ
Vocativebharvyamāṇa bharvyamāṇau bharvyamāṇāḥ
Accusativebharvyamāṇam bharvyamāṇau bharvyamāṇān
Instrumentalbharvyamāṇena bharvyamāṇābhyām bharvyamāṇaiḥ bharvyamāṇebhiḥ
Dativebharvyamāṇāya bharvyamāṇābhyām bharvyamāṇebhyaḥ
Ablativebharvyamāṇāt bharvyamāṇābhyām bharvyamāṇebhyaḥ
Genitivebharvyamāṇasya bharvyamāṇayoḥ bharvyamāṇānām
Locativebharvyamāṇe bharvyamāṇayoḥ bharvyamāṇeṣu

Compound bharvyamāṇa -

Adverb -bharvyamāṇam -bharvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria