Declension table of ?bharvitavya

Deva

MasculineSingularDualPlural
Nominativebharvitavyaḥ bharvitavyau bharvitavyāḥ
Vocativebharvitavya bharvitavyau bharvitavyāḥ
Accusativebharvitavyam bharvitavyau bharvitavyān
Instrumentalbharvitavyena bharvitavyābhyām bharvitavyaiḥ bharvitavyebhiḥ
Dativebharvitavyāya bharvitavyābhyām bharvitavyebhyaḥ
Ablativebharvitavyāt bharvitavyābhyām bharvitavyebhyaḥ
Genitivebharvitavyasya bharvitavyayoḥ bharvitavyānām
Locativebharvitavye bharvitavyayoḥ bharvitavyeṣu

Compound bharvitavya -

Adverb -bharvitavyam -bharvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria