Declension table of ?bharvantī

Deva

FeminineSingularDualPlural
Nominativebharvantī bharvantyau bharvantyaḥ
Vocativebharvanti bharvantyau bharvantyaḥ
Accusativebharvantīm bharvantyau bharvantīḥ
Instrumentalbharvantyā bharvantībhyām bharvantībhiḥ
Dativebharvantyai bharvantībhyām bharvantībhyaḥ
Ablativebharvantyāḥ bharvantībhyām bharvantībhyaḥ
Genitivebharvantyāḥ bharvantyoḥ bharvantīnām
Locativebharvantyām bharvantyoḥ bharvantīṣu

Compound bharvanti - bharvantī -

Adverb -bharvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria