Declension table of ?babharvuṣī

Deva

FeminineSingularDualPlural
Nominativebabharvuṣī babharvuṣyau babharvuṣyaḥ
Vocativebabharvuṣi babharvuṣyau babharvuṣyaḥ
Accusativebabharvuṣīm babharvuṣyau babharvuṣīḥ
Instrumentalbabharvuṣyā babharvuṣībhyām babharvuṣībhiḥ
Dativebabharvuṣyai babharvuṣībhyām babharvuṣībhyaḥ
Ablativebabharvuṣyāḥ babharvuṣībhyām babharvuṣībhyaḥ
Genitivebabharvuṣyāḥ babharvuṣyoḥ babharvuṣīṇām
Locativebabharvuṣyām babharvuṣyoḥ babharvuṣīṣu

Compound babharvuṣi - babharvuṣī -

Adverb -babharvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria