Declension table of ?bharvamāṇa

Deva

NeuterSingularDualPlural
Nominativebharvamāṇam bharvamāṇe bharvamāṇāni
Vocativebharvamāṇa bharvamāṇe bharvamāṇāni
Accusativebharvamāṇam bharvamāṇe bharvamāṇāni
Instrumentalbharvamāṇena bharvamāṇābhyām bharvamāṇaiḥ
Dativebharvamāṇāya bharvamāṇābhyām bharvamāṇebhyaḥ
Ablativebharvamāṇāt bharvamāṇābhyām bharvamāṇebhyaḥ
Genitivebharvamāṇasya bharvamāṇayoḥ bharvamāṇānām
Locativebharvamāṇe bharvamāṇayoḥ bharvamāṇeṣu

Compound bharvamāṇa -

Adverb -bharvamāṇam -bharvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria