Declension table of ?bharviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebharviṣyamāṇaḥ bharviṣyamāṇau bharviṣyamāṇāḥ
Vocativebharviṣyamāṇa bharviṣyamāṇau bharviṣyamāṇāḥ
Accusativebharviṣyamāṇam bharviṣyamāṇau bharviṣyamāṇān
Instrumentalbharviṣyamāṇena bharviṣyamāṇābhyām bharviṣyamāṇaiḥ bharviṣyamāṇebhiḥ
Dativebharviṣyamāṇāya bharviṣyamāṇābhyām bharviṣyamāṇebhyaḥ
Ablativebharviṣyamāṇāt bharviṣyamāṇābhyām bharviṣyamāṇebhyaḥ
Genitivebharviṣyamāṇasya bharviṣyamāṇayoḥ bharviṣyamāṇānām
Locativebharviṣyamāṇe bharviṣyamāṇayoḥ bharviṣyamāṇeṣu

Compound bharviṣyamāṇa -

Adverb -bharviṣyamāṇam -bharviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria