Declension table of ?bharvat

Deva

MasculineSingularDualPlural
Nominativebharvan bharvantau bharvantaḥ
Vocativebharvan bharvantau bharvantaḥ
Accusativebharvantam bharvantau bharvataḥ
Instrumentalbharvatā bharvadbhyām bharvadbhiḥ
Dativebharvate bharvadbhyām bharvadbhyaḥ
Ablativebharvataḥ bharvadbhyām bharvadbhyaḥ
Genitivebharvataḥ bharvatoḥ bharvatām
Locativebharvati bharvatoḥ bharvatsu

Compound bharvat -

Adverb -bharvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria