Declension table of ?bharvitavat

Deva

MasculineSingularDualPlural
Nominativebharvitavān bharvitavantau bharvitavantaḥ
Vocativebharvitavan bharvitavantau bharvitavantaḥ
Accusativebharvitavantam bharvitavantau bharvitavataḥ
Instrumentalbharvitavatā bharvitavadbhyām bharvitavadbhiḥ
Dativebharvitavate bharvitavadbhyām bharvitavadbhyaḥ
Ablativebharvitavataḥ bharvitavadbhyām bharvitavadbhyaḥ
Genitivebharvitavataḥ bharvitavatoḥ bharvitavatām
Locativebharvitavati bharvitavatoḥ bharvitavatsu

Compound bharvitavat -

Adverb -bharvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria