Declension table of ?bharvitavyā

Deva

FeminineSingularDualPlural
Nominativebharvitavyā bharvitavye bharvitavyāḥ
Vocativebharvitavye bharvitavye bharvitavyāḥ
Accusativebharvitavyām bharvitavye bharvitavyāḥ
Instrumentalbharvitavyayā bharvitavyābhyām bharvitavyābhiḥ
Dativebharvitavyāyai bharvitavyābhyām bharvitavyābhyaḥ
Ablativebharvitavyāyāḥ bharvitavyābhyām bharvitavyābhyaḥ
Genitivebharvitavyāyāḥ bharvitavyayoḥ bharvitavyānām
Locativebharvitavyāyām bharvitavyayoḥ bharvitavyāsu

Adverb -bharvitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria