Declension table of ?bharviṣyantī

Deva

FeminineSingularDualPlural
Nominativebharviṣyantī bharviṣyantyau bharviṣyantyaḥ
Vocativebharviṣyanti bharviṣyantyau bharviṣyantyaḥ
Accusativebharviṣyantīm bharviṣyantyau bharviṣyantīḥ
Instrumentalbharviṣyantyā bharviṣyantībhyām bharviṣyantībhiḥ
Dativebharviṣyantyai bharviṣyantībhyām bharviṣyantībhyaḥ
Ablativebharviṣyantyāḥ bharviṣyantībhyām bharviṣyantībhyaḥ
Genitivebharviṣyantyāḥ bharviṣyantyoḥ bharviṣyantīnām
Locativebharviṣyantyām bharviṣyantyoḥ bharviṣyantīṣu

Compound bharviṣyanti - bharviṣyantī -

Adverb -bharviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria