Declension table of ?babharvāṇa

Deva

NeuterSingularDualPlural
Nominativebabharvāṇam babharvāṇe babharvāṇāni
Vocativebabharvāṇa babharvāṇe babharvāṇāni
Accusativebabharvāṇam babharvāṇe babharvāṇāni
Instrumentalbabharvāṇena babharvāṇābhyām babharvāṇaiḥ
Dativebabharvāṇāya babharvāṇābhyām babharvāṇebhyaḥ
Ablativebabharvāṇāt babharvāṇābhyām babharvāṇebhyaḥ
Genitivebabharvāṇasya babharvāṇayoḥ babharvāṇānām
Locativebabharvāṇe babharvāṇayoḥ babharvāṇeṣu

Compound babharvāṇa -

Adverb -babharvāṇam -babharvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria