Declension table of ?bharvyamāṇa

Deva

NeuterSingularDualPlural
Nominativebharvyamāṇam bharvyamāṇe bharvyamāṇāni
Vocativebharvyamāṇa bharvyamāṇe bharvyamāṇāni
Accusativebharvyamāṇam bharvyamāṇe bharvyamāṇāni
Instrumentalbharvyamāṇena bharvyamāṇābhyām bharvyamāṇaiḥ
Dativebharvyamāṇāya bharvyamāṇābhyām bharvyamāṇebhyaḥ
Ablativebharvyamāṇāt bharvyamāṇābhyām bharvyamāṇebhyaḥ
Genitivebharvyamāṇasya bharvyamāṇayoḥ bharvyamāṇānām
Locativebharvyamāṇe bharvyamāṇayoḥ bharvyamāṇeṣu

Compound bharvyamāṇa -

Adverb -bharvyamāṇam -bharvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria