Declension table of ?bharvamāṇā

Deva

FeminineSingularDualPlural
Nominativebharvamāṇā bharvamāṇe bharvamāṇāḥ
Vocativebharvamāṇe bharvamāṇe bharvamāṇāḥ
Accusativebharvamāṇām bharvamāṇe bharvamāṇāḥ
Instrumentalbharvamāṇayā bharvamāṇābhyām bharvamāṇābhiḥ
Dativebharvamāṇāyai bharvamāṇābhyām bharvamāṇābhyaḥ
Ablativebharvamāṇāyāḥ bharvamāṇābhyām bharvamāṇābhyaḥ
Genitivebharvamāṇāyāḥ bharvamāṇayoḥ bharvamāṇānām
Locativebharvamāṇāyām bharvamāṇayoḥ bharvamāṇāsu

Adverb -bharvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria