Declension table of ?bharvat

Deva

NeuterSingularDualPlural
Nominativebharvat bharvantī bharvatī bharvanti
Vocativebharvat bharvantī bharvatī bharvanti
Accusativebharvat bharvantī bharvatī bharvanti
Instrumentalbharvatā bharvadbhyām bharvadbhiḥ
Dativebharvate bharvadbhyām bharvadbhyaḥ
Ablativebharvataḥ bharvadbhyām bharvadbhyaḥ
Genitivebharvataḥ bharvatoḥ bharvatām
Locativebharvati bharvatoḥ bharvatsu

Adverb -bharvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria