Conjugation tables of ?anuvyave

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuvyavemi anuvyavevaḥ anuvyavemaḥ
Secondanuvyaveṣi anuvyavethaḥ anuvyavetha
Thirdanuvyaveti anuvyavetaḥ anuvyavayanti


MiddleSingularDualPlural
Firstanuvyavaye anuvyavevahe anuvyavemahe
Secondanuvyaveṣe anuvyavayāthe anuvyavedhve
Thirdanuvyavete anuvyavayāte anuvyavayate


PassiveSingularDualPlural
Firstanuvyavīye anuvyavīyāvahe anuvyavīyāmahe
Secondanuvyavīyase anuvyavīyethe anuvyavīyadhve
Thirdanuvyavīyate anuvyavīyete anuvyavīyante


Imperfect

ActiveSingularDualPlural
Firstānuvyavayam ānuvyaveva ānuvyavema
Secondānuvyaveḥ ānuvyavetam ānuvyaveta
Thirdānuvyavet ānuvyavetām ānuvyavayan


MiddleSingularDualPlural
Firstānuvyavayi ānuvyavevahi ānuvyavemahi
Secondānuvyavethāḥ ānuvyavayāthām ānuvyavedhvam
Thirdānuvyaveta ānuvyavayātām ānuvyavayata


PassiveSingularDualPlural
Firstānuvyavīye ānuvyavīyāvahi ānuvyavīyāmahi
Secondānuvyavīyathāḥ ānuvyavīyethām ānuvyavīyadhvam
Thirdānuvyavīyata ānuvyavīyetām ānuvyavīyanta


Optative

ActiveSingularDualPlural
Firstanuvyaveyām anuvyaveyāva anuvyaveyāma
Secondanuvyaveyāḥ anuvyaveyātam anuvyaveyāta
Thirdanuvyaveyāt anuvyaveyātām anuvyaveyuḥ


MiddleSingularDualPlural
Firstanuvyavayīya anuvyavayīvahi anuvyavayīmahi
Secondanuvyavayīthāḥ anuvyavayīyāthām anuvyavayīdhvam
Thirdanuvyavayīta anuvyavayīyātām anuvyavayīran


PassiveSingularDualPlural
Firstanuvyavīyeya anuvyavīyevahi anuvyavīyemahi
Secondanuvyavīyethāḥ anuvyavīyeyāthām anuvyavīyedhvam
Thirdanuvyavīyeta anuvyavīyeyātām anuvyavīyeran


Imperative

ActiveSingularDualPlural
Firstanuvyavayāni anuvyavayāva anuvyavayāma
Secondanuvyavehi anuvyavetam anuvyaveta
Thirdanuvyavetu anuvyavetām anuvyavayantu


MiddleSingularDualPlural
Firstanuvyavayai anuvyavayāvahai anuvyavayāmahai
Secondanuvyaveṣva anuvyavayāthām anuvyavedhvam
Thirdanuvyavetām anuvyavayātām anuvyavayatām


PassiveSingularDualPlural
Firstanuvyavīyai anuvyavīyāvahai anuvyavīyāmahai
Secondanuvyavīyasva anuvyavīyethām anuvyavīyadhvam
Thirdanuvyavīyatām anuvyavīyetām anuvyavīyantām


Future

ActiveSingularDualPlural
Firstanuvyavayiṣyāmi anuvyavayiṣyāvaḥ anuvyavayiṣyāmaḥ
Secondanuvyavayiṣyasi anuvyavayiṣyathaḥ anuvyavayiṣyatha
Thirdanuvyavayiṣyati anuvyavayiṣyataḥ anuvyavayiṣyanti


MiddleSingularDualPlural
Firstanuvyavayiṣye anuvyavayiṣyāvahe anuvyavayiṣyāmahe
Secondanuvyavayiṣyase anuvyavayiṣyethe anuvyavayiṣyadhve
Thirdanuvyavayiṣyate anuvyavayiṣyete anuvyavayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuvyavayitāsmi anuvyavayitāsvaḥ anuvyavayitāsmaḥ
Secondanuvyavayitāsi anuvyavayitāsthaḥ anuvyavayitāstha
Thirdanuvyavayitā anuvyavayitārau anuvyavayitāraḥ


Perfect

ActiveSingularDualPlural
Firstananuvyavau ananuvyaviva ananuvyavima
Secondananuvyavitha ananuvyavātha ananuvyavathuḥ ananuvyava
Thirdananuvyavau ananuvyavatuḥ ananuvyavuḥ


MiddleSingularDualPlural
Firstananuvyave ananuvyavivahe ananuvyavimahe
Secondananuvyaviṣe ananuvyavāthe ananuvyavidhve
Thirdananuvyave ananuvyavāte ananuvyavire


Benedictive

ActiveSingularDualPlural
Firstanuvyavīyāsam anuvyavīyāsva anuvyavīyāsma
Secondanuvyavīyāḥ anuvyavīyāstam anuvyavīyāsta
Thirdanuvyavīyāt anuvyavīyāstām anuvyavīyāsuḥ

Participles

Past Passive Participle
anuvyavīta m. n. anuvyavītā f.

Past Active Participle
anuvyavītavat m. n. anuvyavītavatī f.

Present Active Participle
anuvyavayat m. n. anuvyavayatī f.

Present Middle Participle
anuvyavayāna m. n. anuvyavayānā f.

Present Passive Participle
anuvyavīyamāna m. n. anuvyavīyamānā f.

Future Active Participle
anuvyavayiṣyat m. n. anuvyavayiṣyantī f.

Future Middle Participle
anuvyavayiṣyamāṇa m. n. anuvyavayiṣyamāṇā f.

Future Passive Participle
anuvyavayitavya m. n. anuvyavayitavyā f.

Future Passive Participle
anuvyaveya m. n. anuvyaveyā f.

Future Passive Participle
anuvyavayanīya m. n. anuvyavayanīyā f.

Perfect Active Participle
ananuvyavvas m. n. ananuvyavuṣī f.

Perfect Middle Participle
ananuvyavāna m. n. ananuvyavānā f.

Indeclinable forms

Infinitive
anuvyavayitum

Absolutive
anuvyavītvā

Absolutive
-anuvyavīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria