तिङन्तावली ?अनुव्यवे

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअनुव्यवेति अनुव्यवेतः अनुव्यवयन्ति
मध्यमअनुव्यवेषि अनुव्यवेथः अनुव्यवेथ
उत्तमअनुव्यवेमि अनुव्यवेवः अनुव्यवेमः


आत्मनेपदेएकद्विबहु
प्रथमअनुव्यवेते अनुव्यवयाते अनुव्यवयते
मध्यमअनुव्यवेषे अनुव्यवयाथे अनुव्यवेध्वे
उत्तमअनुव्यवये अनुव्यवेवहे अनुव्यवेमहे


कर्मणिएकद्विबहु
प्रथमअनुव्यवीयते अनुव्यवीयेते अनुव्यवीयन्ते
मध्यमअनुव्यवीयसे अनुव्यवीयेथे अनुव्यवीयध्वे
उत्तमअनुव्यवीये अनुव्यवीयावहे अनुव्यवीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआनुव्यवेत् आनुव्यवेताम् आनुव्यवयन्
मध्यमआनुव्यवेः आनुव्यवेतम् आनुव्यवेत
उत्तमआनुव्यवयम् आनुव्यवेव आनुव्यवेम


आत्मनेपदेएकद्विबहु
प्रथमआनुव्यवेत आनुव्यवयाताम् आनुव्यवयत
मध्यमआनुव्यवेथाः आनुव्यवयाथाम् आनुव्यवेध्वम्
उत्तमआनुव्यवयि आनुव्यवेवहि आनुव्यवेमहि


कर्मणिएकद्विबहु
प्रथमआनुव्यवीयत आनुव्यवीयेताम् आनुव्यवीयन्त
मध्यमआनुव्यवीयथाः आनुव्यवीयेथाम् आनुव्यवीयध्वम्
उत्तमआनुव्यवीये आनुव्यवीयावहि आनुव्यवीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअनुव्यवेयात् अनुव्यवेयाताम् अनुव्यवेयुः
मध्यमअनुव्यवेयाः अनुव्यवेयातम् अनुव्यवेयात
उत्तमअनुव्यवेयाम् अनुव्यवेयाव अनुव्यवेयाम


आत्मनेपदेएकद्विबहु
प्रथमअनुव्यवयीत अनुव्यवयीयाताम् अनुव्यवयीरन्
मध्यमअनुव्यवयीथाः अनुव्यवयीयाथाम् अनुव्यवयीध्वम्
उत्तमअनुव्यवयीय अनुव्यवयीवहि अनुव्यवयीमहि


कर्मणिएकद्विबहु
प्रथमअनुव्यवीयेत अनुव्यवीयेयाताम् अनुव्यवीयेरन्
मध्यमअनुव्यवीयेथाः अनुव्यवीयेयाथाम् अनुव्यवीयेध्वम्
उत्तमअनुव्यवीयेय अनुव्यवीयेवहि अनुव्यवीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअनुव्यवेतु अनुव्यवेताम् अनुव्यवयन्तु
मध्यमअनुव्यवेहि अनुव्यवेतम् अनुव्यवेत
उत्तमअनुव्यवयानि अनुव्यवयाव अनुव्यवयाम


आत्मनेपदेएकद्विबहु
प्रथमअनुव्यवेताम् अनुव्यवयाताम् अनुव्यवयताम्
मध्यमअनुव्यवेष्व अनुव्यवयाथाम् अनुव्यवेध्वम्
उत्तमअनुव्यवयै अनुव्यवयावहै अनुव्यवयामहै


कर्मणिएकद्विबहु
प्रथमअनुव्यवीयताम् अनुव्यवीयेताम् अनुव्यवीयन्ताम्
मध्यमअनुव्यवीयस्व अनुव्यवीयेथाम् अनुव्यवीयध्वम्
उत्तमअनुव्यवीयै अनुव्यवीयावहै अनुव्यवीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअनुव्यवयिष्यति अनुव्यवयिष्यतः अनुव्यवयिष्यन्ति
मध्यमअनुव्यवयिष्यसि अनुव्यवयिष्यथः अनुव्यवयिष्यथ
उत्तमअनुव्यवयिष्यामि अनुव्यवयिष्यावः अनुव्यवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअनुव्यवयिष्यते अनुव्यवयिष्येते अनुव्यवयिष्यन्ते
मध्यमअनुव्यवयिष्यसे अनुव्यवयिष्येथे अनुव्यवयिष्यध्वे
उत्तमअनुव्यवयिष्ये अनुव्यवयिष्यावहे अनुव्यवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअनुव्यवयिता अनुव्यवयितारौ अनुव्यवयितारः
मध्यमअनुव्यवयितासि अनुव्यवयितास्थः अनुव्यवयितास्थ
उत्तमअनुव्यवयितास्मि अनुव्यवयितास्वः अनुव्यवयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअननुव्यवौ अननुव्यवतुः अननुव्यवुः
मध्यमअननुव्यविथ अननुव्यवाथ अननुव्यवथुः अननुव्यव
उत्तमअननुव्यवौ अननुव्यविव अननुव्यविम


आत्मनेपदेएकद्विबहु
प्रथमअननुव्यवे अननुव्यवाते अननुव्यविरे
मध्यमअननुव्यविषे अननुव्यवाथे अननुव्यविध्वे
उत्तमअननुव्यवे अननुव्यविवहे अननुव्यविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअनुव्यवीयात् अनुव्यवीयास्ताम् अनुव्यवीयासुः
मध्यमअनुव्यवीयाः अनुव्यवीयास्तम् अनुव्यवीयास्त
उत्तमअनुव्यवीयासम् अनुव्यवीयास्व अनुव्यवीयास्म

कृदन्त

क्त
अनुव्यवीत m. n. अनुव्यवीता f.

क्तवतु
अनुव्यवीतवत् m. n. अनुव्यवीतवती f.

शतृ
अनुव्यवयत् m. n. अनुव्यवयती f.

शानच्
अनुव्यवयान m. n. अनुव्यवयाना f.

शानच् कर्मणि
अनुव्यवीयमान m. n. अनुव्यवीयमाना f.

लुडादेश पर
अनुव्यवयिष्यत् m. n. अनुव्यवयिष्यन्ती f.

लुडादेश आत्म
अनुव्यवयिष्यमाण m. n. अनुव्यवयिष्यमाणा f.

तव्य
अनुव्यवयितव्य m. n. अनुव्यवयितव्या f.

यत्
अनुव्यवेय m. n. अनुव्यवेया f.

अनीयर्
अनुव्यवयनीय m. n. अनुव्यवयनीया f.

लिडादेश पर
अननुव्यव्वस् m. n. अननुव्यवुषी f.

लिडादेश आत्म
अननुव्यवान m. n. अननुव्यवाना f.

अव्यय

तुमुन्
अनुव्यवयितुम्

क्त्वा
अनुव्यवीत्वा

ल्यप्
॰अनुव्यवीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria