Declension table of ?anuvyavītavat

Deva

MasculineSingularDualPlural
Nominativeanuvyavītavān anuvyavītavantau anuvyavītavantaḥ
Vocativeanuvyavītavan anuvyavītavantau anuvyavītavantaḥ
Accusativeanuvyavītavantam anuvyavītavantau anuvyavītavataḥ
Instrumentalanuvyavītavatā anuvyavītavadbhyām anuvyavītavadbhiḥ
Dativeanuvyavītavate anuvyavītavadbhyām anuvyavītavadbhyaḥ
Ablativeanuvyavītavataḥ anuvyavītavadbhyām anuvyavītavadbhyaḥ
Genitiveanuvyavītavataḥ anuvyavītavatoḥ anuvyavītavatām
Locativeanuvyavītavati anuvyavītavatoḥ anuvyavītavatsu

Compound anuvyavītavat -

Adverb -anuvyavītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria