Declension table of ?ananuvyavānā

Deva

FeminineSingularDualPlural
Nominativeananuvyavānā ananuvyavāne ananuvyavānāḥ
Vocativeananuvyavāne ananuvyavāne ananuvyavānāḥ
Accusativeananuvyavānām ananuvyavāne ananuvyavānāḥ
Instrumentalananuvyavānayā ananuvyavānābhyām ananuvyavānābhiḥ
Dativeananuvyavānāyai ananuvyavānābhyām ananuvyavānābhyaḥ
Ablativeananuvyavānāyāḥ ananuvyavānābhyām ananuvyavānābhyaḥ
Genitiveananuvyavānāyāḥ ananuvyavānayoḥ ananuvyavānānām
Locativeananuvyavānāyām ananuvyavānayoḥ ananuvyavānāsu

Adverb -ananuvyavānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria