Declension table of ?anuvyavayiṣyat

Deva

MasculineSingularDualPlural
Nominativeanuvyavayiṣyan anuvyavayiṣyantau anuvyavayiṣyantaḥ
Vocativeanuvyavayiṣyan anuvyavayiṣyantau anuvyavayiṣyantaḥ
Accusativeanuvyavayiṣyantam anuvyavayiṣyantau anuvyavayiṣyataḥ
Instrumentalanuvyavayiṣyatā anuvyavayiṣyadbhyām anuvyavayiṣyadbhiḥ
Dativeanuvyavayiṣyate anuvyavayiṣyadbhyām anuvyavayiṣyadbhyaḥ
Ablativeanuvyavayiṣyataḥ anuvyavayiṣyadbhyām anuvyavayiṣyadbhyaḥ
Genitiveanuvyavayiṣyataḥ anuvyavayiṣyatoḥ anuvyavayiṣyatām
Locativeanuvyavayiṣyati anuvyavayiṣyatoḥ anuvyavayiṣyatsu

Compound anuvyavayiṣyat -

Adverb -anuvyavayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria