Declension table of ?anuvyavayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanuvyavayiṣyamāṇaḥ anuvyavayiṣyamāṇau anuvyavayiṣyamāṇāḥ
Vocativeanuvyavayiṣyamāṇa anuvyavayiṣyamāṇau anuvyavayiṣyamāṇāḥ
Accusativeanuvyavayiṣyamāṇam anuvyavayiṣyamāṇau anuvyavayiṣyamāṇān
Instrumentalanuvyavayiṣyamāṇena anuvyavayiṣyamāṇābhyām anuvyavayiṣyamāṇaiḥ anuvyavayiṣyamāṇebhiḥ
Dativeanuvyavayiṣyamāṇāya anuvyavayiṣyamāṇābhyām anuvyavayiṣyamāṇebhyaḥ
Ablativeanuvyavayiṣyamāṇāt anuvyavayiṣyamāṇābhyām anuvyavayiṣyamāṇebhyaḥ
Genitiveanuvyavayiṣyamāṇasya anuvyavayiṣyamāṇayoḥ anuvyavayiṣyamāṇānām
Locativeanuvyavayiṣyamāṇe anuvyavayiṣyamāṇayoḥ anuvyavayiṣyamāṇeṣu

Compound anuvyavayiṣyamāṇa -

Adverb -anuvyavayiṣyamāṇam -anuvyavayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria