Declension table of ?anuvyavayāna

Deva

MasculineSingularDualPlural
Nominativeanuvyavayānaḥ anuvyavayānau anuvyavayānāḥ
Vocativeanuvyavayāna anuvyavayānau anuvyavayānāḥ
Accusativeanuvyavayānam anuvyavayānau anuvyavayānān
Instrumentalanuvyavayānena anuvyavayānābhyām anuvyavayānaiḥ anuvyavayānebhiḥ
Dativeanuvyavayānāya anuvyavayānābhyām anuvyavayānebhyaḥ
Ablativeanuvyavayānāt anuvyavayānābhyām anuvyavayānebhyaḥ
Genitiveanuvyavayānasya anuvyavayānayoḥ anuvyavayānānām
Locativeanuvyavayāne anuvyavayānayoḥ anuvyavayāneṣu

Compound anuvyavayāna -

Adverb -anuvyavayānam -anuvyavayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria