Declension table of ?anuvyavayanīyā

Deva

FeminineSingularDualPlural
Nominativeanuvyavayanīyā anuvyavayanīye anuvyavayanīyāḥ
Vocativeanuvyavayanīye anuvyavayanīye anuvyavayanīyāḥ
Accusativeanuvyavayanīyām anuvyavayanīye anuvyavayanīyāḥ
Instrumentalanuvyavayanīyayā anuvyavayanīyābhyām anuvyavayanīyābhiḥ
Dativeanuvyavayanīyāyai anuvyavayanīyābhyām anuvyavayanīyābhyaḥ
Ablativeanuvyavayanīyāyāḥ anuvyavayanīyābhyām anuvyavayanīyābhyaḥ
Genitiveanuvyavayanīyāyāḥ anuvyavayanīyayoḥ anuvyavayanīyānām
Locativeanuvyavayanīyāyām anuvyavayanīyayoḥ anuvyavayanīyāsu

Adverb -anuvyavayanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria