Declension table of ?anuvyavayitavya

Deva

NeuterSingularDualPlural
Nominativeanuvyavayitavyam anuvyavayitavye anuvyavayitavyāni
Vocativeanuvyavayitavya anuvyavayitavye anuvyavayitavyāni
Accusativeanuvyavayitavyam anuvyavayitavye anuvyavayitavyāni
Instrumentalanuvyavayitavyena anuvyavayitavyābhyām anuvyavayitavyaiḥ
Dativeanuvyavayitavyāya anuvyavayitavyābhyām anuvyavayitavyebhyaḥ
Ablativeanuvyavayitavyāt anuvyavayitavyābhyām anuvyavayitavyebhyaḥ
Genitiveanuvyavayitavyasya anuvyavayitavyayoḥ anuvyavayitavyānām
Locativeanuvyavayitavye anuvyavayitavyayoḥ anuvyavayitavyeṣu

Compound anuvyavayitavya -

Adverb -anuvyavayitavyam -anuvyavayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria