Declension table of ?anuvyavayanīya

Deva

MasculineSingularDualPlural
Nominativeanuvyavayanīyaḥ anuvyavayanīyau anuvyavayanīyāḥ
Vocativeanuvyavayanīya anuvyavayanīyau anuvyavayanīyāḥ
Accusativeanuvyavayanīyam anuvyavayanīyau anuvyavayanīyān
Instrumentalanuvyavayanīyena anuvyavayanīyābhyām anuvyavayanīyaiḥ anuvyavayanīyebhiḥ
Dativeanuvyavayanīyāya anuvyavayanīyābhyām anuvyavayanīyebhyaḥ
Ablativeanuvyavayanīyāt anuvyavayanīyābhyām anuvyavayanīyebhyaḥ
Genitiveanuvyavayanīyasya anuvyavayanīyayoḥ anuvyavayanīyānām
Locativeanuvyavayanīye anuvyavayanīyayoḥ anuvyavayanīyeṣu

Compound anuvyavayanīya -

Adverb -anuvyavayanīyam -anuvyavayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria