Declension table of ?anuvyavīta

Deva

MasculineSingularDualPlural
Nominativeanuvyavītaḥ anuvyavītau anuvyavītāḥ
Vocativeanuvyavīta anuvyavītau anuvyavītāḥ
Accusativeanuvyavītam anuvyavītau anuvyavītān
Instrumentalanuvyavītena anuvyavītābhyām anuvyavītaiḥ anuvyavītebhiḥ
Dativeanuvyavītāya anuvyavītābhyām anuvyavītebhyaḥ
Ablativeanuvyavītāt anuvyavītābhyām anuvyavītebhyaḥ
Genitiveanuvyavītasya anuvyavītayoḥ anuvyavītānām
Locativeanuvyavīte anuvyavītayoḥ anuvyavīteṣu

Compound anuvyavīta -

Adverb -anuvyavītam -anuvyavītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria