Declension table of ?anuvyaveya

Deva

MasculineSingularDualPlural
Nominativeanuvyaveyaḥ anuvyaveyau anuvyaveyāḥ
Vocativeanuvyaveya anuvyaveyau anuvyaveyāḥ
Accusativeanuvyaveyam anuvyaveyau anuvyaveyān
Instrumentalanuvyaveyena anuvyaveyābhyām anuvyaveyaiḥ anuvyaveyebhiḥ
Dativeanuvyaveyāya anuvyaveyābhyām anuvyaveyebhyaḥ
Ablativeanuvyaveyāt anuvyaveyābhyām anuvyaveyebhyaḥ
Genitiveanuvyaveyasya anuvyaveyayoḥ anuvyaveyānām
Locativeanuvyaveye anuvyaveyayoḥ anuvyaveyeṣu

Compound anuvyaveya -

Adverb -anuvyaveyam -anuvyaveyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria